Spectator Sanskrit Meaning
दर्शी, द्रष्टा, परिषद्यः, पारिषदः, पारिषद्यः, पार्षदः, प्रेक्षकः, प्रेक्षणिकः, प्रेक्षमाणः, प्रेक्षिलोकः, प्रेक्षी
Definition
यः रङ्गं पश्यति।
यः दर्शयति।
यः पश्यति।
Example
नाट्यगृहे बहवः प्रेक्षकाः आसन्।
मार्गे मार्गस्य दर्शकानि चित्राणि सन्ति।
क्रीडासङ्कुलं दर्शकैः जनैः पूर्णम् अस्ति।
Gautama Siddhartha in SanskritExtensive in SanskritTheater Stage in SanskritSeeable in SanskritProvision in SanskritDaughter-in-law in SanskritTackle in SanskritWear Upon in SanskritUnbalanced in SanskritAlimentary in SanskritThinking in SanskritWorship in SanskritBow in SanskritHead Of Hair in SanskritMusic in SanskritRoaring in SanskritCaptive in SanskritGeneration in SanskritStunner in SanskritImpure in Sanskrit