Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Speech Sanskrit Meaning

उक्तः, उक्तिः, कणठरवः, कण्ठध्वनिः, गिरा, गीः, भाषितम्, रवः, लपितम्, वचः, वचनम्, वचस्, वाक्, वाणी, व्याहारः, व्याहृतिः, स्वरः

Definition

अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
जनसमुदायम् उद्दिश्य कथितानि वचनानि।
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।

कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
पशुकण्ठोत्थ

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
तद् वचनं वद यद् सुभाषितम् अस्ति।
गान्धीमहोदयस्य भाषणं श्रोतुं दूरात् जनाः आगताः।
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।

अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
तस्य स्वरः