Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spell Sanskrit Meaning

वशक्रिया, वशीकरणम्, संवदनम्, संवदना

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
या जन्म ददाति पोषयति च।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
केषुचन स्थानादिषु परितः भ्रमणम्।
धनस्य अधिष्ठात्री

Example

सूरदासः कृष्णस्य परमो भक्तः।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
हिन्दीसाहित्ये भक्तेः युगम् सुवर्णस्य युगं आसीत्।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
चन्द्रकान्तायाः कथा मायया परिपूर्णा।
अधुन