Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spew Sanskrit Meaning

ष्ठीव्

Definition

मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
उदरस्थपदार्थस्य मुखात् बहिर्गमनम्।
सम्पीडनात् वा भयेन वा गुप्तस्य वृत्तस्य प्रकाशनानुकूलः व्यपारः।

Example

न जाने केन कारणेन वमति मोहनः।
अतिभोजनात् मोहनेन वमनं कृतम्।
आरक्षकाणां ताडनेन त्रस्तः बन्दी हत्यायाः वृत्तं प्रत्यभिनत्।