Sphere Sanskrit Meaning
मण्डलम्
Definition
भूमेः लघुभागः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दुः मध्यबिन्दुतः समाने अन्तरे वर्तते।
अभावविशिष्टः अतिशयेन ऊनः वा
अक्षरगणनया निर्धारितः पद्यस्य गुणविशेषः
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्
Example
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
विद्याधराः नभसि चरन्तिः।
सः पुस्तिकायां वर्तुलम् आलेखति।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
कालिदासेन मेघदूतम् इति काव्यम् म
Wrapped in SanskritImmediately in SanskritTues in SanskritMonday in SanskritLarge in SanskritMelia Azadirachta in SanskritViable in SanskritGanges in SanskritGeezerhood in SanskritGautama Siddhartha in SanskritReceived in SanskritUmbrella in SanskritSquare in SanskritBay Leaf in SanskritCrane in SanskritVituperation in SanskritTongueless in SanskritExpressed in SanskritCurcuma Longa in SanskritSycamore in Sanskrit