Spicy Sanskrit Meaning
कामुक
Definition
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
यद् कथनीयं नास्ति।
न अच्छः।
यद् विनोदेन परिपूर्णम्।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
व्यञ्जनैः युक्तः।
यद् व्यञ्जनैः युक्तम् ।
यस्य व्यवहारः प
Example
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
मम केचित् अनुभवाः अवाच्याः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
स्त्रीधनस्य अर्वाचीनं स्वरूपं समाजस्य प्रति
Quarrel in SanskritLiterary Criticism in SanskritRise in SanskritUsing in SanskritAmount in SanskritShell-less in SanskritGet Hitched With in SanskritSixty-nine in SanskritFree-spoken in Sanskrit29th in SanskritStride in SanskritWear Out in SanskritTrifling in SanskritNeckband in SanskritChirrup in SanskritGaining Control in SanskritIpomoea Batatas in SanskritGood-looking in SanskritRuined in SanskritFreedom Fighter in Sanskrit