Spiffy Sanskrit Meaning
गृत्स, चारु, पेशल, ललित, सुभग
Definition
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः अङ्कः वर्तते ।
Example
मत्स्यनारी इति एकः अपूर्वः जीवः।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
मम
Corruption in SanskritStudent Residence in SanskritVigil in SanskritRetrograde in SanskritMane in SanskritHard Drink in SanskritBreadth in SanskritLogical in SanskritSolid Ground in SanskritShaft Of Light in SanskritNevertheless in SanskritEstimable in SanskritComing in SanskritPredestinarian in SanskritSanctified in SanskritTooth Powder in SanskritAmbrosia in SanskritSprinkle in SanskritCurcuma Longa in SanskritShun in Sanskrit