Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spike Sanskrit Meaning

नागदन्तकः, निर्यूहः

Definition

कस्यपि वस्तुनः सूचिवत् अग्रभागः।
अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
अग्नेः ऊर्ध्वगामि अर्चिः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
त्वग्-रोगः सः रोगः यस्मिन् त्वचि कीलानि उद्भवन्ति।

किष्किन्धानरेशस्य सुग्रीवस्य भ्राता तथा च अङ्गदस्य पिता।
साधनविशेषः, ल

Example

दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
वाहनभ्रंशेन तस्य कफोणिः आहतः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सीतायाः कर्णे कीलाभ्यां शोभेते।

गीतायाः कर्णपाली नष्टा।
रामेण वाली हतः।
लोहकीलकेन बद्धा इयं मूर्तिः।
चर्मकारः कीलेन पादत्राणं दृढीकरो