Spin Sanskrit Meaning
अभिपरिग्रहणम्, तन्तुवायनं कृ, परिभ्रम्, पुटनम्, मथ्, समन्वारभणम्, समवलम्बनम्, सम्परिरभणम्, स्वजनम्
Definition
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
कर्पासात् तन्तुनिर्माणानुकूलव्यापारः।
चतुर्षु दिक्षु भ्रमणप्रेरणानुकूलः व्यापारः।
दिक्परिवर्तनानुकूलव्यापारः।
परिवर्तनप्रेरणानुकूलः व्यापारः।
अवकाशे इतः ततःपर्यन्तं वेगेन विधूननानुकूलः व्यापारः।
एकवारं चक्राकारेण भ्रमणम्।
Example
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
माता वर्तिकानिर्माणार्थे तन्तुवायनं करोति।
कोशाधिकारी ऋणदानार्थं अभ्रामयत्।
आचार्यस्य सुसङ्गतिः तम् आध्यात्मिकम् अभिसम्पादयति।
योद्धारः प्रहरणात् पूर्वम् असिं व्याविध्यन्।
वटसावित्रीव्रते वटवृक्षे सूत्र
Addible in SanskritKeep Back in SanskritTravail in SanskritPerformance in SanskritPen Nib in SanskritConcealment in SanskritActor in SanskritDelude in SanskritWeather in SanskritTearful in SanskritMilitia in SanskritCobbler in SanskritRight in SanskritTues in SanskritBig Brother in SanskritKeep Down in SanskritForesighted in SanskritEnmity in SanskritDefraud in SanskritUnhinged in Sanskrit