Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spine Sanskrit Meaning

कण्टः, कण्टकः, कशेरुः, पनसः, पृष्ठवंशः, पृष्ठास्थिः, राङ्कलः, रीढकः, वङ्किलः, वल्कितः

Definition

अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
सा स्थितिः या कार्यं बाधते।
वृक्षादीनां सूचिसदृशः अवयवः।
पदार्थमापनार्थं यन्त्रम्।
कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति।
लोहस्य कीलम्।
मत्स्यशरीरे वर्तमानं कण्टकसदृशम् अस्थि।
मत्स्यबन्धनार्थे पाशः।
त्रिशूलसदृशः उपकरणविशेषः येन जनाः भक्षयन्ति।

Example

पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्रीडनकं निर्मातुं कीलकम् उपयुनक्ति।
रामस्य मुखे मत्स्यकण्टकेन वेधनं कृतम्।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।
कण्टकेन तथा च