Spiral Sanskrit Meaning
सर्पाकार, सर्पाकृति
Definition
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
काञ्चनारवृक्षस्य पुष्पम्।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
मृगप्रकारः यस्योपरि बिन्दवः सन्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
असरलः वक्रतापूर्णः च।
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
Example
उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।
उद्यानपालः काञ्चनारस्य मालां विरचयति।
सर्पाः शून्यागारे वसन्ति।
अस्मिन् प्राणिसङ्ग्रहालये नैके चित्रमृगाः सन्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
मयूरः भारतस्य राष्ट्रियः खगः अस्ति।
महात्मा गानसमये
Conflict in SanskritTight in SanskritPascal Celery in SanskritGain in SanskritStubbornness in SanskritCompass in SanskritCatamenia in SanskritHungriness in SanskritUnlearned in SanskritValor in SanskritCookery in SanskritTight in SanskritLowly in SanskritDeodar Cedar in Sanskrit73 in SanskritSmoke in SanskritEdible in SanskritRight To Vote in SanskritLac in SanskritRealizable in Sanskrit