Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spirit Sanskrit Meaning

असवः, आत्मा, जीवितं, जीवितावस्था, प्रफुल्लता, प्रहर्षता।, प्राणाः, मनोभावना, सजीवता

Definition

सा चेतना यया सजीवाः जीवन्ति।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
संतताभ्यासाद् जनितम् आचरणम्।
शक्तिवर्धकः मनोवेगः।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।

ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्

Example

यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
आत्मा न विनश्यति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
सचिनः उत्साहेन वल्लनं करोति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।

आत्मनः मोक्षप्राप्तिपर्यन्तं सूक्ष्मशरीरं वर्तते।