Spirit Sanskrit Meaning
असवः, आत्मा, जीवितं, जीवितावस्था, प्रफुल्लता, प्रहर्षता।, प्राणाः, मनोभावना, सजीवता
Definition
सा चेतना यया सजीवाः जीवन्ति।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
सा सत्ता या मनसः तथा च हृदयस्य व्यापारान् नियन्त्रयति।
संतताभ्यासाद् जनितम् आचरणम्।
शक्तिवर्धकः मनोवेगः।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
आत्मा न विनश्यति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
सचिनः उत्साहेन वल्लनं करोति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
आत्मनः मोक्षप्राप्तिपर्यन्तं सूक्ष्मशरीरं वर्तते।
Precondition in SanskritOff in SanskritPreaching in SanskritShudra in SanskritDesirous in SanskritOrchidaceous Plant in SanskritSaturn in SanskritBrand in SanskritSound in SanskritCurcuma Domestica in SanskritApplesauce in SanskritDecrease in SanskritCustomer in SanskritPalm in SanskritUnborn in SanskritUnholy in SanskritDreadful in SanskritExuberate in SanskritOuter Space in SanskritNe in Sanskrit