Spiritual Sanskrit Meaning
अध्यात्मिक, आध्यात्मिक, धर्मनिष्ठ, धर्मपरायण, धार्मिक, भूतसम्बन्धिन्
Definition
यद् स्वस्य अस्ति वा यस्योपरी स्वस्य अधिकारो अस्ति।
यः पुण्यं करोति।
यः अत्यन्तं निकटः।
भूतप्रेतादिभिः सम्बन्धितः।
ब्रह्मतत्वेन आत्मतत्वेन च सम्बन्धितः।
धर्मोक्तमार्गेण जीवमानः।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
धर्मसम्बन्धी।
यस्य निष्ठा धर्मे वर्तते।
आ
Example
एषा मम स्वीया सम्पत्तिः ।
पुण्यात्मनः पुरुषस्य जीवनम् आनन्देन गच्छति।
भूतसम्बन्धिनीं कथां श्रुत्वा बालकः भयभीतः जातः।
भगवद्गीता इति एकः आध्यात्मिकः ग्रन्थः।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
वेदेषु वरुणस्य पूजनस्य विधानम्
Reduce in SanskritCompany in SanskritUneasiness in SanskritSoaking Up in SanskritMerrily in SanskritCitrus Decumana in SanskritDeodar Cedar in SanskritLarceny in SanskritAtomic Number 80 in SanskritFundamental in SanskritPellucidity in SanskritBetter-looking in SanskritConch in SanskritSheet in SanskritBase in SanskritGambling in SanskritGain in SanskritWatery in SanskritGet The Picture in SanskritValuate in Sanskrit