Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spit Sanskrit Meaning

अहिफेनम्, ष्ठीव्

Definition

पठितुं योग्यं हितवचनम्।
मुखजातः रसः।

तृणप्रकारः।
विनिन्दादिभिः अधोदर्शनानुकूलः व्यापारः।
मुखागतरसस्य वेगेन निष्कासनानुकूलव्यापारः।

Example

महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
तस्य मुखात् आस्यासवेन सह रुधिरम् अपि आगच्छति।

कृषिक्षेत्रे कुद्रङ्के इटः आच्छादितः।
तव दुष्कृत्यैः एव अधुना जनाः त्वं तिरस्कुर्वन्ति।