Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spit Out Sanskrit Meaning

उद्गॄ, क्षीब्, क्षीव्, छृद्, निपत्, प्रष्ठीव्, वम्, ष्ठीव्, ष्ठु

Definition

मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
सम्पीडनात् वा भयेन वा गुप्तस्य वृत्तस्य प्रकाशनानुकूलः व्यपारः।

Example

न जाने केन कारणेन वमति मोहनः।
आरक्षकाणां ताडनेन त्रस्तः बन्दी हत्यायाः वृत्तं प्रत्यभिनत्।