Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spite Sanskrit Meaning

असद्भावः, कुभावः, तुद्, दुर्भावः

Definition

परोत्कर्षासहिष्णुता।
यत्र शत्रुभावना वर्तते।
अन्यस्य उपलब्धिं दृष्ट्वा मात्सर्योपजनितः असूयानुकूलः मनोव्यापारः।
अप्रसन्नताजन्य क्रोधानुकूलः व्यापारः।

Example

मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
दानेन वैराण्यपि यान्ति नाशनम्।
रामस्य उत्कर्षं दृष्ट्वा श्यामः ईर्ष्यति।
कुपायुः सः वारं वारम् अक्षिजत्।