Spiteful Sanskrit Meaning
ईर्ष्यापूर्ण, द्वेषपूर्ण, सासूय
Definition
ईर्ष्यापूर्वक,ईर्ष्यतः,द्वेषपूर्वक,सासूय,ईर्ष्यापूर्णतः
यस्मिन् कपटम् अस्ति।
ईर्ष्यया युक्तः।
यत् सुकरं नास्ति।
असरलः वक्रतापूर्णः च।
यः ईर्ष्यां करोति।
दैत्यराजस्य बलेः पुत्रः यः शिवेन हतः।
Example
समत्सरं किमपि न कर्तव्यम्।
सासूयं हृदयम् अस्ति तस्य।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
बलेः शतेषु पुत्रेषु बाणासुरः अग्रजः आसीत्।
वक्रस्य वर्णनं पुराणेषु प्राप्यते।
Brag in SanskritComponent in SanskritEat in SanskritFriendly Relationship in SanskritOral Communication in SanskritTimelessness in SanskritManufacturer in SanskritUnresolved in SanskritAffront in SanskritPinion in SanskritArbitrary in SanskritTransparent in SanskritStupid in SanskritVegetable Hummingbird in SanskritMarsh in SanskritCrab in SanskritSound in SanskritConch in SanskritRooster in SanskritUndue in Sanskrit