Splendid Sanskrit Meaning
रमणीय, रम्य, शोभन
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये र
Example
जगति बहवः साधवः जनाः सन्ति।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
श्यामस्य पशुगृहे कृष्णसारः घनफलबीजं अत्ति।
आम्रः सरसः अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
काम
Rapid in SanskritDry Out in SanskritCzar in SanskritCover in SanskritPoorly in SanskritShortsighted in SanskritRhus Radicans in SanskritHonor in SanskritInstruction in SanskritCurcuma Domestica in SanskritOfficer in SanskritLine Of Latitude in SanskritDeduct in SanskritPure in SanskritPeace in SanskritCauseless in SanskritSideslip in SanskritDo-nothing in SanskritDip in SanskritShock in Sanskrit