Splendiferous Sanskrit Meaning
रमणीय, रम्य, शोभन
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
यद् वास्तविकं नास्ति।
आकाशे दृश्य
Example
जगति बहवः साधवः जनाः सन्ति।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः शोभा अवर्णनीया।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
सप्तविंशति नक्षत्राणि सन्ति।
श्यामस्य पशुगृहे कृष्णसारः घ
Way in SanskritForenoon in SanskritEquus Caballus in SanskritSaffron Crocus in SanskritCloudy in SanskritRemain in SanskritPrick in SanskritRetrogressive in SanskritBusyness in SanskritExamine in SanskritDevouring in SanskritRex in SanskritMyriad in SanskritCurd in SanskritCultivated in SanskritTrue Sparrow in SanskritClash in SanskritInitial Rhyme in SanskritGirl in SanskritQuintet in Sanskrit