Splint Sanskrit Meaning
शलाका
Definition
वंशस्य कृशा यष्टिः।
व्रणादीनां बन्धनम्।
कस्यापि सम्पत्तेः भागधेयम्।
दैर्घ्यमापनस्य उपकरणम्।
काष्ठवस्त्रधात्वादीनां सुपेशः समतलः दीर्घः च खण्डः।
Example
सः शलाकया पिटकः निर्माति।
सः रुजां पट्टेन वेष्टयितुं शल्यचिकित्सकम् अगमत्। /तदस्मात् पुत्र निष्कृष्य मद्दत्तादङ्गुलीयकात् वाच्यन्ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम्।
लघोः रेखकस्य दैर्घ्यं षट्परिमाणं यावत् अस्ति।।
तक्षकः काष्ठस्य पट्टान् एकत्रीकरोति।
Plumbago in SanskritSilvan in SanskritKnightliness in SanskritFriendly Relationship in SanskritRue in SanskritCivilization in SanskritFake in SanskritShip in SanskritWake Up in SanskritSex Organ in SanskritThing in SanskritBird Feed in SanskritDrill in SanskritBalarama in SanskritUndecided in SanskritExchequer in SanskritAssortment in SanskritRemainder in SanskritScarlet Wisteria Tree in SanskritShameless in Sanskrit