Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Split Sanskrit Meaning

भिद्, भेदः, विभजनम्, विभिद्, वियुज्, विश्लिष्

Definition

तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
वस्त्रादीनाम् आततिजन्य भेदनानुकूलः व्यापारः।
सन्धिविताननानुकूलः व्यापारः।

आघातेन कस्यापि वस्तुनः द्वैधीकरणानुकूलः व्यापारः।
विपत्तौ भयात् पराङ्मुखीभवनानुकूलव्यापारः।
कस्यापि वस्तुनः द्वैधीकरणम्।
छेदनस्य क्रिया।
कस्यचित् प्रभावं वचनं वा नाषनस्य पदार्थः कार्यं वा ।
कस्यापि वस्त

Example

सः क्रोधात् वस्त्राणि व्यदारयत्।
रमायाः अविश्वसनीयां वार्तां श्रुत्वा सा नयने व्यस्फारयत्।

इमम् इक्षुदण्डं लघुषु खण्डेषु छिनत्तु।
भीरुः युद्धात् पलायते।
इदानीं धान्यस्य छेदनं प्रचलति।
एते वैद्याः शवस्य विशसनस्य तथा च तस्य परीक्षणस्य कार्यं कुर्वन्ति।
वैद्यस्य समीपे सर्वविधरोगेभ्यः मारकम् अस्ति ।
वर्षया गिरिषु निर्मिताः प्रच्छेदाः दूरात्