Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sponsor Sanskrit Meaning

प्रायोजकः

Definition

यस्य यस्मिन् वा उत्तरदायित्वम् अस्ति।
यः कस्यचित् जन्मतः एव पिता नस्ति परं यं कश्चन पितारूपेण मन्यते।
कस्यापि कार्यस्य आयोजनार्थे यः आर्थिकं साहाय्यं प्रयच्छति।

Example

देशे वर्धमानस्य भ्रष्टाचारस्य उत्तरदायी कः अस्ति।
दिनानाथमहोदयः नैकेषाम् अनाथानां धर्मपिता अस्ति।
अस्य कार्यक्रमस्य प्रायोजकः कः।