Sponsor Sanskrit Meaning
प्रायोजकः
Definition
यस्य यस्मिन् वा उत्तरदायित्वम् अस्ति।
यः कस्यचित् जन्मतः एव पिता नस्ति परं यं कश्चन पितारूपेण मन्यते।
कस्यापि कार्यस्य आयोजनार्थे यः आर्थिकं साहाय्यं प्रयच्छति।
Example
देशे वर्धमानस्य भ्रष्टाचारस्य उत्तरदायी कः अस्ति।
दिनानाथमहोदयः नैकेषाम् अनाथानां धर्मपिता अस्ति।
अस्य कार्यक्रमस्य प्रायोजकः कः।
Main in SanskritWorld-class in SanskritIndecorous in SanskritGap in SanskritEggplant Bush in SanskritCasual in SanskritSale in SanskritIdol in SanskritAssignment in SanskritPalas in SanskritDealing in SanskritPrestidigitator in SanskritErase in SanskritRace in SanskritSprig in SanskritManducate in SanskritTwosome in SanskritAsana in SanskritLovesome in SanskritApothegm in Sanskrit