Sporadic Sanskrit Meaning
विरल
Definition
यस्य भारः अल्पः अस्ति।
विचाररहितः।
यस्य पचने काठिन्यं नास्ति।
अल्पविषयव्यापकः।
Example
पक्षम् अगुरु खलु।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी इति एकं सुपाच्यं खाद्यम् अस्ति।
विरलां घटनां विहाय पिधानं सफलं जातम्।
At Once in SanskritCulture in SanskritSycamore in SanskritStride in SanskritAdorned in SanskritMortal in SanskritFunction in SanskritLower in SanskritFace in SanskritNear in SanskritInefficiency in SanskritSouse in SanskritAstonied in SanskritScrew in SanskritArchitectural in SanskritAzadirachta Indica in SanskritMumbai in SanskritOmphalos in SanskritOutright in SanskritCalumniation in Sanskrit