Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sport Sanskrit Meaning

क्रीडकः, क्रीडा, क्रीडिता, दोस्थः, रक्तकः

Definition

मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
मनोविनोदनार्थे शरीरस्य कूर्दनादिक्रीडानुकूलव्यापारः।
मञ्चे रूपकादीनां प्रस्तुत्यनुकूलः व्यापारः।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।
चलच्चित्रे रूपके वा भावाभिव्यक्तिद्वारा अनुकूरणानुकूलः व्यापारः।

एकं सक्री

Example

क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
अद्य रात्रौ बालकाः वरशुल्कपद्धतिम् अधिकृत्य एकं नाटकं रूपयिष्यन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
सः गणिकां कामयते।
सः नैकासु क्रीडासु भागं गृ