Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sporting Sanskrit Meaning

आक्षिक, कैतव

Definition

मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
न्यायाद् अनपेतम्।
नवरत्नेषु एकं रत्नम्।
मनोविनोदनार्थं कृता क्रिया।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
श्वेतकमलस्य क्षुपः।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं

Example

क्रीडायां जयपराजयौ स्तः एव।
अस्माभिः स्वीयायाः समस्यायाः न्याय्यं समाधानम् सम्पादनीयम्।
केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
वालाः जले क्रीडां कुर्वन्ति।
शिवाय कितवः रोचते।
एष तडागः कुमुदैः आपूर्णः।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति