Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spot Sanskrit Meaning

वास्तविकस्थानम्

Definition

दोषारोपणम्।
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
तद् लघुत्तमं वर्तुलाकारं चिह्नं यद् कस्यापि स्थानस्य निर्देशं करोति किं तु तस्य विभागो नास्ति।
अवाञ्छितस्य

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
जलस्य कणैः घटः पूरितः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
वालकैः क्रीडायां बिन्दू उपयुज्य गजस्य आकृतिः आलेखिता