Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spout Sanskrit Meaning

प्रलप्

Definition

धातुनिर्मिता नलिका यया गृहे गृहे जलस्य वहनं शक्यं भवति।
रामस्य सेनायां वर्तमानः वानरः येन सागरे सेतुः निर्मितः।

पात्रे वर्तमाना सा नलिका यया द्रवपदार्थः प्रवहति।
निषधदेशस्य राज्ञः वीरसेनस्य पुत्रः।
उपस्थे वर्तमाना सा वाहिनी यस्मात् मूत्रम् वहति।
एकः दानवः यः विप्रचित्तेः

Example

अधुनापि जलमोचिकायां जलं नास्ति।
नलः कुशलः शिल्पकारः आसीत्।

अस्य पात्रस्य प्रसरः छिन्नः।
नलस्य विवाहः विदर्भनरेशस्य भीमसेनस्य कन्यया सह अभवत्।
रुग्णस्य मूत्रविसर्जनकाले मूत्रवाहिन्यां पीडा भवति।
नलः सिंहिकायाः गर्भात् जातः।
नालम् उद्घाट्य मा स