Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spread Sanskrit Meaning

अन्तरम्, अपकॄ, अभिवृद्धिः, अवकॄ, आच्छाद्, आस्तृ, प्रवर्तनं, प्रवर्धनम्, प्रसरः, प्रसारः, प्रसारित, भेदः, विकॄ, विक्षिप्, विस्तारः, संभोजनम्, सम्भोजनम्

Definition

दैर्घ्यं विस्तारः च।
यस्मिन् न्यूनं नास्ति।
येन लिप्यते।
प्रसारणात्मकः व्यापारः।
कस्यचित् विषयस्य व्याप्तेः अवस्था भावः वा।
कस्यचित् वस्तुनः सः स्तरः यस्य अन्यस्मिन् वस्तुनि लेपनं भवति।
येन व्रणं लिप्यते।
यद् आमुखं पूर्णम्।

संगीतभाषणादीनां ध्वनेः आकाशवाण्या कृतं प्रसा

Example

भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
माता मृद्भित्तिकायां मृदादेः लेपेन लिम्पनं करोति।
सा आतपे धौतानि वस्त्राणि आच्छादयति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
कुम्भकारः घटे मृत्तिकायाः पटलं करोति।
सः व्रणे भेषजस्य लेपं करोति।