Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spring Sanskrit Meaning

अधिलठ्, आवल्ग्, आस्कन्द्, उत्प्रु, उत्प्लवः, उत्प्लु, उत्फालः, ऋतुराजः, कान्तः, कामसखः, कूर्द्, क्ष्वेल्, गूर्द्, चञ्च्, त्वङ्ग्, पिकानन्दः, पुष्पसमयः, प्लु, फल्गः, मधुः, माधवः, वसन्तः, सुरभिः, स्कन्द्, स्कुन्द्

Definition

कस्य अपि खण्डानां स्वयम् एव अधःपतनानुकूलः व्यापारः।
गत्या ऊर्ध्वम् पतनानुकूलः व्यापारः।
उत्प्लवनस्य क्रिया।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
धान्यस्य शोधनार्थे उपयुज्यमाना बृहत्तितउ।
दीर्घदण्डवत् जालयुक्तम् उपकरणम्।
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्

Example

तस्याः बहूनि केशाणि अवगलन्ति।
तेन प्लुत्या कुल्या पारं कृता।
निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
सः पवित्रकेन धान्यं शोधयति।
मिष्टान्नकर्ता जालन्या बून्दीं निष्कासयति।
वसन्तस्य गानसमयः वसन्तर्त्तुः