Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Springtime Sanskrit Meaning

ऋतुराजः, कान्तः, कामसखः, पिकानन्दः, पुष्पसमयः, फल्गः, मधुः, माधवः, वसन्तः, सुरभिः

Definition

शोभनस्य अवस्था भावो वा।
सुन्दरस्य अवस्था भावो वा।
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्तम् अस्ति।

विकसितस्य अवस्था भावो वा।

Example

सूर्यास्तकाले आकाशस्य शोभा वर्धते।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।

उद्याने सर्वत्र प्रफुल्लता अस्ति।
बहारः वसन्त-ऋतौ रात्रेः तृतीये प्रहरे गीयते।