Springtime Sanskrit Meaning
ऋतुराजः, कान्तः, कामसखः, पिकानन्दः, पुष्पसमयः, फल्गः, मधुः, माधवः, वसन्तः, सुरभिः
Definition
शोभनस्य अवस्था भावो वा।
सुन्दरस्य अवस्था भावो वा।
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्तम् अस्ति।
विकसितस्य अवस्था भावो वा।
Example
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
उद्याने सर्वत्र प्रफुल्लता अस्ति।
बहारः वसन्त-ऋतौ रात्रेः तृतीये प्रहरे गीयते।
Semblance in SanskritSightly in SanskritInteresting in SanskritGet Along in SanskritDie in SanskritShibboleth in SanskritAim in SanskritBlurred in SanskritRoar in SanskritTRUE in SanskritImpotent in SanskritSaturated in SanskritCorrespondence in SanskritVoice Communication in SanskritTowner in SanskritCruelty in Sanskrit16 in SanskritTreasurer in SanskritGenteelness in SanskritKettledrum in Sanskrit