Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sprinkle Sanskrit Meaning

अभिषेचनम्, अभ्युक्ष्, अवकॄ, अवश्या, अवश्यायः, अवसिच्, अवसेचनम्, आश्चोतनम्, आसेकः, आसेचनम्, उक्षणम्, उक्ष्, क्षरणम्, क्षालनम्, घारः, तुषारः, निषिच्, नीहारः, परिषेकः, परिषेचनम्, प्रोक्ष्, विकॄ, विक्षिप्, समुक्ष्, संसिच्, सिच्, सिञ्चनम्, सेचनम्

Definition

सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।
पयसा वा अन्येन द्रव्येण ईषदार्द्रीकरणानुकूलः व्यापारः।
चूर्णादीनां अन्यवस्तुनि विकिरणानुकूलः व्यापारः।
वर्षन्तः लघवः जलबिन्दवः।
द्रवपदार्थान् सेचनस्य क्रिया।
सेचनानुकूलव्यापारः।
सर्वत्र व्याप्तेः क्रिया भावः वा।

Example

कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
कृषकः क्षेत्रे ओषधिं सिञ्चति।
चिकित्सकः रुजायाम् ओषधिम् आवपति।
हस्तात् च्युतानि पुस्तकानि भूमौ अपाकिरन्।
तुषाराः वर्षन्ति।
सस्यान् रोगात् रक्षितुम् औषधस्य सिञ्चनम् आवश्यकम् अस्ति।
प्रातः गृहिणी प्राङ्गणे जलं सिञ