Sprout Sanskrit Meaning
अङ्करः, अङ्कुरः, अङ्कुरय, अभिनवोद्भिद्, उद्भिद्, किशलः, किशलयः, किसलः, किसलयः, नवविटपः, पल्लवः, प्ररुह्, प्ररोहः, प्रोद्भिद्, रोहः, स्फुट्
Definition
बीजात् नूतनोत्पन्नतृणादिः।
बीजपुटम् उद्भिद्य बीजात् प्रथमतृणस्य आरोहणानुकूलः व्यापारः।
पुष्परुपेण विकसनानुकूलव्यापारः।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
प्रस्फोटरूपेण शरीरे उत्पन्नानुकूलः व्यापारः।
कठिनस्य वस्तुनः आघातेन सङ्घातस्य शकलीभवनानुकूलः व्यापारः।
अन्तर्भागे मृदूनि वस्तुनि सन्ति तादृशस्य वस्तुनः विदीर्णानुकूलः व्यापारः।
ज्वालामुख्याः भू
Example
क्षेत्रे चणकस्य अङ्कुरान् दृश्यन्ते।
क्षेत्रे गोधूमाः अङ्कुरयन्ति।
सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
ग्रीष्मे शुभस्य शरीरे स्फोटाः स्फुटन्ति।
घटः भज्यते।
अत्र प्रायः ज्वालामुखी उत्क्षिपति।
स्फोटः अस्फोटीत् अयं शीघ्रं प्रकृतिस्थः भविष्यति।
स्नु