Spruce Sanskrit Meaning
गृत्स, चारु, पेशल, ललित, सुभग
Definition
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
येन शृङ्गारः कृतः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
वस्
Example
मत्स्यनारी इति एकः अपूर्वः जीवः।
नवोढा स्नुषा गृहम् अलङ्करोति स्म।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।
Wearable in SanskritAnapurna in SanskritAstonied in Sanskrit39 in SanskritCleansing in SanskritSprouted in SanskritSudor in SanskritIntensity Level in SanskritBanana Tree in SanskritPhilosophy in SanskritApt in SanskritReproduction in SanskritLife in SanskritFlute in SanskritPosition in SanskritTurmeric in SanskritTake Away in SanskritRex in SanskritBody Fluid in SanskritPlaint in Sanskrit