Spry Sanskrit Meaning
अजडधी, उत्साहवत्, उत्साहिन्, ओजस्वत्, तवस्, त्विषीमत्, वाजयु, सत्त्वाधिक
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् शान्तं नास्ति।
तेजोयुक्तम्।
धैर्ययुक्तः।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
अतिशयितः ऊ
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
अस्य कार्यार्थे तीक्ष्णा बुद
Bombinate in SanskritMeeting in SanskritDark in SanskritImposter in SanskritCow Dung in SanskritGod in SanskritRenown in SanskritBoundless in SanskritRepair in SanskritEggplant Bush in SanskritCinque in SanskritNepalese in SanskritPrecept in SanskritScrutinize in SanskritWindpipe in SanskritAuthor in SanskritSuper in SanskritIndeterminate in SanskritDifferent in SanskritDreadful in Sanskrit