Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Spry Sanskrit Meaning

अजडधी, उत्साहवत्, उत्साहिन्, ओजस्वत्, तवस्, त्विषीमत्, वाजयु, सत्त्वाधिक

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् शान्तं नास्ति।
तेजोयुक्तम्।
धैर्ययुक्तः।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
अतिशयितः ऊ

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
अस्य कार्यार्थे तीक्ष्णा बुद