Spud Sanskrit Meaning
अङ्कुरय, आलुः, आलुकम्, उद्भिद्, प्ररुह्, प्रोद्भिद्, स्फुट्
Definition
तत् कन्दं यत् सागरूपेण खाद्यते।
तृणादीनां त्वक्षणार्थे उपयुक्तम् उपकरणम्।
पित्तलस्य अन्यस्य धातोः वा लघुः उपकरणविशेषः यस्मात् नादः उत्पाद्यते।
लौहस्य एकं उपकरणं येन तृणस्य कर्तनं क्रियते ।
चर्मकारस्य उपकरणविशेषः येन सः चर्मभेदं करोति ।
Example
आलुः सर्वर्तौ प्राप्तुं शक्यते।
सः दात्रेण तृणं त्वक्षति।
घण्टायाः उपयोगः धार्मिकेषु कार्येषु क्रियते।
कृषकः लेशिकेन तृणं छिन्नति ।
चर्मकारः स्वस्य आराम् अन्विषति ।
Extended in SanskritUnenlightened in SanskritWoman in SanskritGet Hitched With in SanskritGreedy in SanskritSeek in SanskritLoose in SanskritFlax in SanskritExtinct in SanskritGo Away in SanskritPoison Ivy in SanskritSpirits in SanskritMollify in SanskritDubiety in SanskritDaily in SanskritDraw in SanskritAssassination in SanskritShoot A Line in SanskritTenfold in SanskritAltercate in Sanskrit