Spurn Sanskrit Meaning
अवधीरय, गर्ह्, तिरस्कृ, धिक्कृ, निरवधू, निराकृ, प्रत्यनुज्ञा, प्रत्याख्या, सावज्ञं प्रत्यादिश्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।
असंमत्या विरोधानुकूलव्यापारः।
अन्यं तुच्छं मत्वा निष्कासनानुकूलः व्यापारः।
पादेन आहननानुकूलः व्यापारः।
Example
सः सर्वेषां पुरः माम् अपामन्यत।
सः मम सूचनां विमन्यते।
सः दरिद्रं भ्रातरं तिरस्करोति।
बालकः क्रोधात् पुरः स्थापितं दुग्धस्य चषकं पादेन प्रहरति।
Double-decker in SanskritNegative in SanskritJump in SanskritRespond in SanskritAir in SanskritTake Stock in SanskritBarbed in SanskritCheerfulness in SanskritAccount in SanskritReferee in SanskritFlowing in SanskritCitrus Grandis in SanskritLarge in SanskritWhite in SanskritPop in SanskritPeacock in SanskritAdorn in SanskritDarkness in SanskritPhoebe in SanskritWeeping in Sanskrit