Sputter Sanskrit Meaning
उद्गॄ, क्षीब्, क्षीव्, छृद्, निपत्, प्रष्ठीव्, वम्, ष्ठीव्, ष्ठु
Definition
जनसमूहस्य उच्चैः स्वरेण नदथुः।
उत्पातविशेषः सौरमण्डलीय धूमाभा तारका या ग्रहः इव सूर्यं परितः भ्रमति।
आकाशात् पृथिव्याम् उल्कायाः पतनम्।
कस्यापि वस्तोः ज्वलनाद् विधूप्यमानं कृष्णबाष्पम्।
Example
बालकाः छदौ कोलाहलं कुर्वन्ति।
धूमकेतुः क्वचित् एव दृश्यते।
केचन जनाः उल्कापातम् अशुभं मन्यन्ते।
आर्द्रैधाग्नेः अधिको धूमः जायते।
धूमस्य वर्णनं पुराणेषु वर्तते।
Torrid Zone in SanskritSprout in SanskritWaken in SanskritChange in SanskritVedic Literature in SanskritSort in SanskritGirlfriend in SanskritWomb in SanskritChop-chop in SanskritBooze in SanskritBeam Of Light in SanskritFlatulency in SanskritCleanup in SanskritPrincipal in SanskritChem Lab in SanskritCow Pie in SanskritMisconduct in SanskritTranslatable in SanskritKnavery in SanskritBanking in Sanskrit