Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sputum Sanskrit Meaning

कफः, क्लेदकः, क्लेदनः, खटः, निद्रासञ्जननम्, बलहा, श्लेष्मकः, श्लेष्मा, स्येदुः

Definition

मुखजातः रसः।
उद्कासनादिकाले मुखे आगतः उपलेपः।
मुखात् स्रवमाणः रसः।

Example

तस्य मुखात् आस्यासवेन सह रुधिरम् अपि आगच्छति।
यदा सः उद्कासते तदा तस्य मुखात् कफः आगच्छति।
पुत्रस्य मुखात् स्रवमाणां लालां माता पुनः पुनः प्रोञ्छयति।