Sputum Sanskrit Meaning
कफः, क्लेदकः, क्लेदनः, खटः, निद्रासञ्जननम्, बलहा, श्लेष्मकः, श्लेष्मा, स्येदुः
Definition
मुखजातः रसः।
उद्कासनादिकाले मुखे आगतः उपलेपः।
मुखात् स्रवमाणः रसः।
Example
तस्य मुखात् आस्यासवेन सह रुधिरम् अपि आगच्छति।
यदा सः उद्कासते तदा तस्य मुखात् कफः आगच्छति।
पुत्रस्य मुखात् स्रवमाणां लालां माता पुनः पुनः प्रोञ्छयति।
Forgivable in SanskritBagpiper in SanskritFresh in SanskritLooker in SanskritAttribute in SanskritHalberd in SanskritInstruct in SanskritSkanda in SanskritLustrous in SanskritBrowbeat in SanskritCotton Cloth in SanskritTininess in SanskritCourage in SanskritSteadfast in SanskritSelf-annihilation in SanskritThought in SanskritSuicide in SanskritBow in SanskritBlind in SanskritUnsatiated in Sanskrit