Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Square Sanskrit Meaning

अग्रे, अज्ञः, अबुधः, अविद्धः, उन्मुग्धः, कुण्ठकः, कुपटुः, कुबुद्धिः, चतुरस्रम्, चतुर्भुजः, चतुष्कोणः, जडः, दृढतापूर्वकम्, पुरः, पुरतः, प्रत्यर्पित, मूढः, मूर्खः, विमतिः, विमूढः

Definition

यः स्वभावेन सत्यं वदति।
कस्यापि पुरतः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यत् सुखेन कर्तुं शक्यते।
उत्तमः व्यवहारः।
अकपटी सत्शीलः।
यस्मात् मलं दूरीकृतम्।
पृष्ठेन शयानः।
स्त्रीणां शृङ्गारभावजक्रियाविशेषः।
अत्यन्तम् श्रेयान्।
सङ्कल्पेन सह।
गृहद्वारजिण्डकम्।
यः अधिकः बलवान् अस्ति।

Example

युधिष्ठिरः सत्यशीलः आसीत्।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सन्तः सदा पूजार्हाः सन्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
भुक्त्वा उत्तानेन न शयितव्यम्।
तस्याः विभ्रमः भिन्नम् एव।
सङ्कल्पपूर्वकम् कथयामि एतद् कार्यं