Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Squarely Sanskrit Meaning

अग्रे, दृढतापूर्वकम्, पुरः, पुरतः

Definition

कस्यापि पुरतः।
यत् सुखेन कर्तुं शक्यते।
पृष्ठेन शयानः।
सङ्कल्पेन सह।
दृढतया सह।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
यः वक्रः नास्ति।
अपक्वा भोजनसामग्री या कमपि भोजननिर्मातुं यच्छति।
विरामेन विना।
शङ्कया विना।

शिष्टतया युक्तम्।
यः व्यङ्ग्यः अथवा वक्रः नास्ति।
वक्रोक्तिरहितं वचनम् ।
यस्य दर्

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
भुक्त्वा उत्तानेन न शयितव्यम्।
सङ्कल्पपूर्वकम् कथयामि एतद् कार्यं कृत्वा एव विरमामि।
तेन दृढतापूर्वकं प्रहारः कृतः।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
मार्गे चलन् अग्रे द्रष्टव्यम्।
एषा