Squeeze Sanskrit Meaning
अभिपरिष्वञ्ज्, अभिरभ्, अभिष्वञ्ज्, अभिसंस्वञ्ज्, आलिङ्ग्, आश्लिष्, उपगुह्, उपबृह्, उपाश्लिष्, कुण्, कुन्, क्रोडीकृ, परिष्वञ्ज्, रभ्, विबृह्, श्लिष्, समवलम्ब्, समालिङ्ग्, सम्परिष्वञ्ज्, संश्लिष्, संस्वञ्ज्, स्वञ्ज्
Definition
विचारे स्थिरांशः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
जलार्द्रवस्तुनः बलप्रयोगेण जलनिष्कासनानुकूलव्यापारः।
रसस्य अभिषेवणानुकूलः व्यापारः।
उपरितः भारयोजनेन तदधः वस्तुविश
Example
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
सः धूतवस्त्रान् निष्पीडयति।
यद् पक्वम् आम्रं निष्पीड्यते