Sr Sanskrit Meaning
ज्येष्ठ
Definition
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
रोगिणां तथा च शिशूनां सेवार्थं प्रशिक्षिता महिला।
पुंसां व्यक्तिनामात् प्राक् आदरप्रदर्शनार्थे उपयुज्यमाना संज्ञा।
Example
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
मम ननान्दा बाम्बेहास्पिटल इत्यत्र परिचारिका अस्ति।
श्रीरागस्य गानसमयः हेमन्तर्त्तौ अपराह्णः
पुरुषाणां नाम्नः पूर्वम् आर्य इति उपाधिः आगच्छति।/ आर्यचाणक्येन समो नास्ति कोपि राजनीतिज्ञः।
Naturalistic in SanskritDeliquium in SanskritSibilate in SanskritWeed in SanskritRay Of Light in SanskritMix in SanskritShortsighted in SanskritLinguistic Scientist in SanskritBraid in SanskritPrize in SanskritBum in SanskritSpoken Communication in SanskritModerate in SanskritThrow in SanskritListen in SanskritKeep in SanskritSugarcane in SanskritSupine in SanskritIdealistic in SanskritEstimate in Sanskrit