Stab Sanskrit Meaning
सम्प्रविश्
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
चित्तस्य उत्तेजिता अवस्था।
हार्दिकी मानसिकी वा पीडा।
तीक्ष्णवस्तु अन्यवस्तुनि वेधानुकूलव्यापारः।
कस्य अपि वस्तुनः कस्मिन् अपि स्तरे बलाद् प्रवेशनात्मकः व्यापारः।
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
अहम् आवेगे किमपि अजल्पम्।
मम हृदयस्य व्यथां न कोऽपि जानाति।
वृक्षं शरः अव्यधत्।
मोहनः बलाद् सोहनस्य उदरे छुरिकां सम्प्रावेशयत्।
अपस्मारः असाध्यः रोगः नास्ति।
माता व्रणे लेपं लिम्पत
House in SanskritZea Mays in SanskritCurcuma Longa in SanskritUnlash in SanskritVilification in SanskritWipeout in SanskritGrandson in SanskritBrinjal in SanskritMortgage in SanskritIndecent in SanskritAcerbic in SanskritConsider in SanskritJackfruit in SanskritBumblebee in SanskritUntrusting in SanskritSanskrit in SanskritHappy in SanskritEnticement in SanskritPresenter in SanskritWitness in Sanskrit