Stable Sanskrit Meaning
अश्वशाला, तुरङ्गशाला, हयशाला
Definition
यस्मिन् गतिः नास्ति।
अश्वानां वसतिस्थानम्।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
यः न क्षरति।
गोमहिषादिग्राम्यपशूनां शाला।
यः दीर्घकालपर्यन्तं कार्यरतः अस्ति।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
गतिविहीनः।
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
अस्मिन् अश्वशालायां पञ्च अश्वाः सन्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः
Celebrity in SanskritTaleteller in SanskritProstitution in SanskritMosquito in SanskritTympanum in SanskritPlunder in SanskritOutdoors in SanskritBuss in SanskritPb in SanskritNit in SanskritTextile in SanskritAttentively in SanskritHollow in SanskritMarathi in SanskritTunnel in SanskritLadder in SanskritGet Along in SanskritInstallation in SanskritOrphans' Asylum in SanskritInsult in Sanskrit