Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stagnant Sanskrit Meaning

गतिहीन, स्थिर

Definition

यस्मिन् गतिः नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यः निर्णयम् अन्यथा न करोति।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यत् बध्यते।
खड्गस्य लघुरूपम्।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति।
यः

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान