Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stain Sanskrit Meaning

कलङ्कय, मलिनय, मलिनीभू, मलीमसीकृ, समलीकृ

Definition

दोषारोपणम्।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
अमलिनः मलिनः भवति इति तदनुकूलः व्यापारः।

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
एतत् वस्त्रं मलिन्यभवत्।