Stain Sanskrit Meaning
कलङ्कय, मलिनय, मलिनीभू, मलीमसीकृ, समलीकृ
Definition
दोषारोपणम्।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
अमलिनः मलिनः भवति इति तदनुकूलः व्यापारः।
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
एतत् वस्त्रं मलिन्यभवत्।
Unbalance in SanskritParent in SanskritLeave in SanskritSpring Up in SanskritSarasvati in SanskritBay Leaf in SanskritPhallus in SanskritAddable in SanskritGrinder in SanskritMountainous in SanskritFreeway in SanskritDeaf in SanskritFisher in SanskritBloodsucker in SanskritStrangeness in SanskritFast in SanskritBound in SanskritThursday in SanskritVeda in SanskritDeafness in Sanskrit