Stake Sanskrit Meaning
ग्लहः, पणः, पणितम्
Definition
पश्वादीनां बन्धनार्थे निखातः स्तम्भः।
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
द्वारादिषु निखातः काष्ठस्य अथवा लोहस्य कीलः।
गृहस्तम्भः
कस्मिन् अपि विषये तद् दृढतापूर्वकं कथनं यद् सिद्धे जाते जयपराजयौ निश्चीयेते तथा च
Example
महिषी कीलं छित्त्वा अधावत।
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
सीता वस्त्रलङ्नार्थे नागदन्तकं निखातवती।
गृहे नैकाः स्थूणाः सन्ति
राहुलः पणम् अजयत्।
Genus Lotus in SanskritCrazy in SanskritChewing Out in SanskritDyad in SanskritMonetary Value in SanskritHurry in SanskritWagon Train in SanskritSafety Pin in SanskritLast Name in SanskritBusy in SanskritVoucher in SanskritShining in SanskritEffort in SanskritUnwell in SanskritEighty-five in SanskritVajra in SanskritSimpleness in SanskritSaid in SanskritPiper Nigrum in SanskritSunniness in Sanskrit