Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stake Sanskrit Meaning

ग्लहः, पणः, पणितम्

Definition

पश्वादीनां बन्धनार्थे निखातः स्तम्भः।
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
द्वारादिषु निखातः काष्ठस्य अथवा लोहस्य कीलः।
गृहस्तम्भः
कस्मिन् अपि विषये तद् दृढतापूर्वकं कथनं यद् सिद्धे जाते जयपराजयौ निश्चीयेते तथा च

Example

महिषी कीलं छित्त्वा अधावत।
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
सीता वस्त्रलङ्नार्थे नागदन्तकं निखातवती।
गृहे नैकाः स्थूणाः सन्ति
राहुलः पणम् अजयत्।