Stakes Sanskrit Meaning
ग्लहः, पणः, पणितम्
Definition
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
कस्मिन् अपि विषये तद् दृढतापूर्वकं कथनं यद् सिद्धे जाते जयपराजयौ निश्चीयेते तथा च परस्परयोः धनस्य वा अन्यस्य वस्तुनः आदानं प्रदानं च भवति।
Example
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
राहुलः पणम् अजयत्।
Leave in SanskritPrise in SanskritSplendour in SanskritLyallpur in SanskritApe in SanskritEvening in SanskritCoriander in SanskritMargosa in SanskritVaunt in Sanskrit12 in SanskritRapid in SanskritNorm in SanskritLenify in SanskritFracture in SanskritResponse in SanskritBird Of Minerva in SanskritUnsavory in SanskritComplainant in SanskritWorkmate in SanskritHealthy in Sanskrit