Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stale Sanskrit Meaning

उषित, पर्युषित, रात्र्यन्तरित

Definition

पूर्वस्मिन् दिने पक्वम् अन्नम्।
यस्य निर्माणात् महान् कालः अतीतः।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।

पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
शकलितम् अपूर्णं वा सम्पूर्णानुकूलः व्यापारः ।
सत्वहीनः।
(वस्त्रादयः)येषां अधिककालं यावत् उपयोगः कृतः ।

Example

उषितम् अन्नम् शरीराय अपायकारकम् अस्ति।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
अस्मिन् पात्रे सप्त किलोग्रामं यावत् गोधूमचूर्णम् अन्तर्धत्ते।

मम समीपे अशीतिरूप्यकाणि आसन् पिता विंशतिरूप्यकाणि दत