Stalwart Sanskrit Meaning
विश्वसनीयः, विश्वासार्हः
Definition
यः कस्यचित् प्रति निष्ठां श्रद्धां भक्तिं वा धारयति।
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यः सहचरं प्रति एकनिष्ठः अस्ति।
Example
तुलसीदासः प्रभुरामचन्द्रं प्रति निष्ठावान् आसीत्।
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
मोहनः स्वस्य पत्नीं प्रति सहचरैकनिष्ठः अस्ति।
Drenched in SanskritDiscombobulate in SanskritNun in SanskritAdmonish in SanskritMonish in SanskritTop in SanskritApace in SanskritPrecept in SanskritRigid in SanskritMilk in SanskritDeuce-ace in SanskritColor-blind in SanskritSubstantially in SanskritRein in SanskritPrayer in SanskritKnock Off in SanskritDifferent in SanskritHalf-brother in SanskritArrive At in SanskritShack in Sanskrit